A 95-4 Māṇḍūkyopaniṣad

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 95/4
Title: Māṇḍūkyopaniṣad
Dimensions: 35 x 16.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/3963
Remarks:


Reel No. A 95-4

Inventory No.: 34543

Title Māṇḍūkyopaniṣad

Remarks = Bhāṣāvedānta, with c: –ddīpikā; padacāriṇivyākhyāṭīkā: by śaṃkarācārya

Author Śaṃkarācārya

Subject Upanisad

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 35.0 x 16.5 cm

Folios 6

Lines per Folio 13

Foliation figures in the upper left and lower right hand margin of the verso

Place of Deposit NAK

Accession No. 5/3963

Manuscript Features

Stamp Nepal National Library, śrīkṛṣṇa...jyo…exp.1

Excerpts

Beginning

[ṭīkāṃśaḥ]

śrīgaṇeśāya namaḥ

oṃ māṃḍūkyopaniṣadvyākhyāṃ kariṣye padacāriṇīṃ

oṃmātmā(2)bhedasaṃbodhād ānaṃdātmaprakāśinīm 1

nāmanāminor loke bhedasyā ʼprasiddhatvā(3)d vastutastv oṃkārasya brahmavivartatvād vivartānāṃ ca vivarttādhiṣṭānena (!) bhedaśūnya(4)tvād ata oṃkāranāmadheyaṃ brahma (fol. 1v1–4)

[mūlāṃśaḥ]

oṃ-m ity etad akṣaraṃ ida guṃ sarvaṃ tasyopavyākyānaṃ bhūtaṃ bhava(7)d bhaviṣyad iti sarvam oṃkāra eva yac cānyat trikālātītaṃ ta(8)d apy oṃṅkāra eva sarva guṃ hy etad brahma || || (fol. 1v6–8)

End

…prapañcopaśamaḥ śivodvaita e(8)vam oṃkāra ātmaiva saṃvitśaty ātmanātmānaṃ ya evaṃ veda || 1 || ❁ || (fol. 6r7–8)

evam uktena prakāreṇoṃkārātmanos tādātmyaṃ(4) veda, jānāti tasy oṃkārarūpānaṃdātmaprāptiphalam arthasiddhiṃ tat śrutyā noktaṃ a(5)thavā saṃvitsaty ātmanātmānam itīdaṃ phalavākyam astu || (fol. 6v3–5)

Colophon

iti śrīmac chaṃkarabha(6)gavatpūjyapādaviracita māṇḍūkyopaniṣaddīpikā samāptā || 1 || ❁❁ (fol. 6v5–6)

Microfilm Details

Reel No. A 95/4

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 08-06-2004

Bibliography