A 95-4 Māṇḍūkyopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 95/4
Title: Māṇḍūkyopaniṣad
Dimensions: 35 x 16.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/3963
Remarks:
Reel No. A 95-4
Inventory No.: 34543
Title Māṇḍūkyopaniṣad
Remarks = Bhāṣāvedānta, with c: –ddīpikā; padacāriṇivyākhyāṭīkā: by śaṃkarācārya
Author Śaṃkarācārya
Subject Upanisad
Language Sanskrit
Manuscript Details
Script Devanagari
Material indian paper
State complete
Size 35.0 x 16.5 cm
Folios 6
Lines per Folio 13
Foliation figures in the upper left and lower right hand margin of the verso
Place of Deposit NAK
Accession No. 5/3963
Manuscript Features
Stamp Nepal National Library, śrīkṛṣṇa...jyo…exp.1
Excerpts
Beginning
[ṭīkāṃśaḥ]
śrīgaṇeśāya namaḥ
oṃ māṃḍūkyopaniṣadvyākhyāṃ kariṣye padacāriṇīṃ
oṃmātmā(2)bhedasaṃbodhād ānaṃdātmaprakāśinīm 1
nāmanāminor loke bhedasyā ʼprasiddhatvā(3)d vastutastv oṃkārasya brahmavivartatvād vivartānāṃ ca vivarttādhiṣṭānena (!) bhedaśūnya(4)tvād ata oṃkāranāmadheyaṃ brahma (fol. 1v1–4)
[mūlāṃśaḥ]
oṃ-m ity etad akṣaraṃ ida guṃ sarvaṃ tasyopavyākyānaṃ bhūtaṃ bhava(7)d bhaviṣyad iti sarvam oṃkāra eva yac cānyat trikālātītaṃ ta(8)d apy oṃṅkāra eva sarva guṃ hy etad brahma || || (fol. 1v6–8)
End
…prapañcopaśamaḥ śivodvaita e(8)vam oṃkāra ātmaiva saṃvitśaty ātmanātmānaṃ ya evaṃ veda || 1 || ❁ || (fol. 6r7–8)
evam uktena prakāreṇoṃkārātmanos tādātmyaṃ(4) veda, jānāti tasy oṃkārarūpānaṃdātmaprāptiphalam arthasiddhiṃ tat śrutyā noktaṃ a(5)thavā saṃvitsaty ātmanātmānam itīdaṃ phalavākyam astu || (fol. 6v3–5)
Colophon
iti śrīmac chaṃkarabha(6)gavatpūjyapādaviracita māṇḍūkyopaniṣaddīpikā samāptā || 1 || ❁❁ (fol. 6v5–6)
Microfilm Details
Reel No. A 95/4
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 08-06-2004
Bibliography